A 443-30 Gāyatrīhṛdaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 443/30
Title: Gāyatrīhṛdaya
Dimensions: 23.5 x 10.6 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1911
Acc No.: NAK 5/6290
Remarks:


Reel No. A 443-30 Inventory No. 22602

Title Gāyatrīhṛdaya

Subject Karmakāṇda

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.5 x 10.6 cm

Folios 4

Lines per Folio 10–12

Foliation figures in both margins on the verso

Place of Deposit NAK

Accession No. 5/6290

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

namaskṛtya bhagavān yājñavalkyaḥ svayaṃbhuvaḥ paripṛcchati || oṃ tvaṃ brūhi brahman gāyatryā uptattiḥ śrotum i[c]chāmi || brahmajñānotpattiṃ paripṛcchāmi brhmovāca || praṇavena vyāhṛtayaḥ prapadyaṃte || samāsas tu paraṃ jyotikaḥ puruṣaḥ svayaṃbhu viṣṇur iti (fol. 1v1–4)

End

abrahmacārīs tu brahmacārī bhavati | anena hṛdayena nādhītena kratuśatenaṣṭaṃ bhavati | śa(!)ṣṭigāyatryāḥ śatasahastrāṇi †jasānibha† aṣṭau brāhmaṇān samya[g]grāhayet | arthasiddhir bhavati | ya idaṃ nityam adhīyamāno brāhmaṇaḥ paṭhataḥ śuciḥ sarvapāpaiḥ pramucyaṃte brahmaloke mahīyate | ity etad bhagavān brahma iti | gāyatrīhṛdayaṃ pathitvā gāyatrīṃ japet || (fol. 4v8–12)

Colophon

iti gāyatrīhṛdayaṃ samāptaṃ || saṃ 1911 (fol. 4v12)

Microfilm Details

Reel No. A 443/30

Date of Filming 14-11-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 14-10-2009

Bibliography