A 443-30 Gāyatrīhṛdaya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 443/30
Title: Gāyatrīhṛdaya
Dimensions: 23.5 x 10.6 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1911
Acc No.: NAK 5/6290
Remarks:
Reel No. A 443-30 Inventory No. 22602
Title Gāyatrīhṛdaya
Subject Karmakāṇda
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.5 x 10.6 cm
Folios 4
Lines per Folio 10–12
Foliation figures in both margins on the verso
Place of Deposit NAK
Accession No. 5/6290
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
namaskṛtya bhagavān yājñavalkyaḥ svayaṃbhuvaḥ paripṛcchati || oṃ tvaṃ brūhi brahman gāyatryā uptattiḥ śrotum i[c]chāmi || brahmajñānotpattiṃ paripṛcchāmi brhmovāca || praṇavena vyāhṛtayaḥ prapadyaṃte || samāsas tu paraṃ jyotikaḥ puruṣaḥ svayaṃbhu viṣṇur iti (fol. 1v1–4)
End
abrahmacārīs tu brahmacārī bhavati | anena hṛdayena nādhītena kratuśatenaṣṭaṃ bhavati | śa(!)ṣṭigāyatryāḥ śatasahastrāṇi †jasānibha† aṣṭau brāhmaṇān samya[g]grāhayet | arthasiddhir bhavati | ya idaṃ nityam adhīyamāno brāhmaṇaḥ paṭhataḥ śuciḥ sarvapāpaiḥ pramucyaṃte brahmaloke mahīyate | ity etad bhagavān brahma iti | gāyatrīhṛdayaṃ pathitvā gāyatrīṃ japet || (fol. 4v8–12)
Colophon
iti gāyatrīhṛdayaṃ samāptaṃ || saṃ 1911 (fol. 4v12)
Microfilm Details
Reel No. A 443/30
Date of Filming 14-11-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 14-10-2009
Bibliography